वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: उशना काव्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣡धा꣣ त्वं꣢꣫ हि न꣣स्क꣢रो꣣ वि꣡श्वा꣢ अ꣣स्म꣡भ्य꣢ꣳ सुक्षि꣣तीः꣢ । वा꣡ज꣢द्रविणसो꣣ गि꣡रः꣢ ॥१५५१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अधा त्वं हि नस्करो विश्वा अस्मभ्यꣳ सुक्षितीः । वाजद्रविणसो गिरः ॥१५५१॥

मन्त्र उच्चारण
पद पाठ

अ꣡ध꣢꣯ । त्वम् । हि । नः꣣ । क꣡रः꣢꣯ । वि꣡श्वाः꣢꣯ । अ꣣स्म꣡भ्य꣢म् । सु꣣क्षितीः꣢ । सु꣣ । क्षितीः꣢ । वा꣡ज꣢꣯द्रविणसः । वा꣡ज꣢꣯ । द्र꣣विणसः । गि꣡रः꣢꣯ ॥१५५१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1551 | (कौथोम) 7 » 2 » 6 » 3 | (रानायाणीय) 15 » 2 » 2 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में परमात्मा से प्रार्थना है।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अब (त्वं हि) आप (नः) हमारी (विश्वाः गिरः) सब वाणियों को (अस्मभ्यम्) हमारे लिए (सुक्षितीः) उत्तम निवास देनेवाली और (वाजद्रविणसः) बल रूप धन से युक्त अर्थात् बलवती (करः) कर दो ॥३॥

भावार्थभाषाः -

श्रद्धा के साथ परमात्मा की उपासना करने से ऐसा वाणी का बल पाया जा सकता है, जो श्रोताओं के मन पर प्रभाव उत्पन्न करे ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मानं प्रार्थयते।

पदार्थान्वयभाषाः -

हे अग्ने ! हे विश्वनायक जगदीश ! (अध) अथ (त्वं हि) त्वं किल (नः) अस्माकम् (विश्वाः) गिरः सर्वाः वाचः (अस्मभ्यम्) अस्मदर्थम् (सुक्षितीः) सुनिवासप्रदाः, (वाजद्रविणसः) वाजो बलमेव द्रविणः धनं यासां ताश्च (करः) कुरु [करः इति करोतेर्लेटि मध्यमैकवचने रूपम्] ॥३॥

भावार्थभाषाः -

श्रद्धया परमात्मोपासनेन तादृशं वाग्बलं प्राप्तुं शक्यते यच्छ्रोतॄणां मनसि प्रभावं जनयेत् ॥३॥